Declension table of ?dakṣiṇāmūrtiprayoga

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāmūrtiprayogaḥ dakṣiṇāmūrtiprayogau dakṣiṇāmūrtiprayogāḥ
Vocativedakṣiṇāmūrtiprayoga dakṣiṇāmūrtiprayogau dakṣiṇāmūrtiprayogāḥ
Accusativedakṣiṇāmūrtiprayogam dakṣiṇāmūrtiprayogau dakṣiṇāmūrtiprayogān
Instrumentaldakṣiṇāmūrtiprayogeṇa dakṣiṇāmūrtiprayogābhyām dakṣiṇāmūrtiprayogaiḥ dakṣiṇāmūrtiprayogebhiḥ
Dativedakṣiṇāmūrtiprayogāya dakṣiṇāmūrtiprayogābhyām dakṣiṇāmūrtiprayogebhyaḥ
Ablativedakṣiṇāmūrtiprayogāt dakṣiṇāmūrtiprayogābhyām dakṣiṇāmūrtiprayogebhyaḥ
Genitivedakṣiṇāmūrtiprayogasya dakṣiṇāmūrtiprayogayoḥ dakṣiṇāmūrtiprayogāṇām
Locativedakṣiṇāmūrtiprayoge dakṣiṇāmūrtiprayogayoḥ dakṣiṇāmūrtiprayogeṣu

Compound dakṣiṇāmūrtiprayoga -

Adverb -dakṣiṇāmūrtiprayogam -dakṣiṇāmūrtiprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria