Declension table of ?dakṣiṇāmūrtimantra

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāmūrtimantraḥ dakṣiṇāmūrtimantrau dakṣiṇāmūrtimantrāḥ
Vocativedakṣiṇāmūrtimantra dakṣiṇāmūrtimantrau dakṣiṇāmūrtimantrāḥ
Accusativedakṣiṇāmūrtimantram dakṣiṇāmūrtimantrau dakṣiṇāmūrtimantrān
Instrumentaldakṣiṇāmūrtimantreṇa dakṣiṇāmūrtimantrābhyām dakṣiṇāmūrtimantraiḥ dakṣiṇāmūrtimantrebhiḥ
Dativedakṣiṇāmūrtimantrāya dakṣiṇāmūrtimantrābhyām dakṣiṇāmūrtimantrebhyaḥ
Ablativedakṣiṇāmūrtimantrāt dakṣiṇāmūrtimantrābhyām dakṣiṇāmūrtimantrebhyaḥ
Genitivedakṣiṇāmūrtimantrasya dakṣiṇāmūrtimantrayoḥ dakṣiṇāmūrtimantrāṇām
Locativedakṣiṇāmūrtimantre dakṣiṇāmūrtimantrayoḥ dakṣiṇāmūrtimantreṣu

Compound dakṣiṇāmūrtimantra -

Adverb -dakṣiṇāmūrtimantram -dakṣiṇāmūrtimantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria