Declension table of dakṣiṇāmūrti

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāmūrtiḥ dakṣiṇāmūrtī dakṣiṇāmūrtayaḥ
Vocativedakṣiṇāmūrte dakṣiṇāmūrtī dakṣiṇāmūrtayaḥ
Accusativedakṣiṇāmūrtim dakṣiṇāmūrtī dakṣiṇāmūrtīn
Instrumentaldakṣiṇāmūrtinā dakṣiṇāmūrtibhyām dakṣiṇāmūrtibhiḥ
Dativedakṣiṇāmūrtaye dakṣiṇāmūrtibhyām dakṣiṇāmūrtibhyaḥ
Ablativedakṣiṇāmūrteḥ dakṣiṇāmūrtibhyām dakṣiṇāmūrtibhyaḥ
Genitivedakṣiṇāmūrteḥ dakṣiṇāmūrtyoḥ dakṣiṇāmūrtīnām
Locativedakṣiṇāmūrtau dakṣiṇāmūrtyoḥ dakṣiṇāmūrtiṣu

Compound dakṣiṇāmūrti -

Adverb -dakṣiṇāmūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria