Declension table of ?dakṣiṇāmukhī

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāmukhī dakṣiṇāmukhyau dakṣiṇāmukhyaḥ
Vocativedakṣiṇāmukhi dakṣiṇāmukhyau dakṣiṇāmukhyaḥ
Accusativedakṣiṇāmukhīm dakṣiṇāmukhyau dakṣiṇāmukhīḥ
Instrumentaldakṣiṇāmukhyā dakṣiṇāmukhībhyām dakṣiṇāmukhībhiḥ
Dativedakṣiṇāmukhyai dakṣiṇāmukhībhyām dakṣiṇāmukhībhyaḥ
Ablativedakṣiṇāmukhyāḥ dakṣiṇāmukhībhyām dakṣiṇāmukhībhyaḥ
Genitivedakṣiṇāmukhyāḥ dakṣiṇāmukhyoḥ dakṣiṇāmukhīnām
Locativedakṣiṇāmukhyām dakṣiṇāmukhyoḥ dakṣiṇāmukhīṣu

Compound dakṣiṇāmukhi - dakṣiṇāmukhī -

Adverb -dakṣiṇāmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria