Declension table of ?dakṣiṇāmukha

Deva

NeuterSingularDualPlural
Nominativedakṣiṇāmukham dakṣiṇāmukhe dakṣiṇāmukhāni
Vocativedakṣiṇāmukha dakṣiṇāmukhe dakṣiṇāmukhāni
Accusativedakṣiṇāmukham dakṣiṇāmukhe dakṣiṇāmukhāni
Instrumentaldakṣiṇāmukhena dakṣiṇāmukhābhyām dakṣiṇāmukhaiḥ
Dativedakṣiṇāmukhāya dakṣiṇāmukhābhyām dakṣiṇāmukhebhyaḥ
Ablativedakṣiṇāmukhāt dakṣiṇāmukhābhyām dakṣiṇāmukhebhyaḥ
Genitivedakṣiṇāmukhasya dakṣiṇāmukhayoḥ dakṣiṇāmukhānām
Locativedakṣiṇāmukhe dakṣiṇāmukhayoḥ dakṣiṇāmukheṣu

Compound dakṣiṇāmukha -

Adverb -dakṣiṇāmukham -dakṣiṇāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria