Declension table of ?dakṣiṇākāla

Deva

MasculineSingularDualPlural
Nominativedakṣiṇākālaḥ dakṣiṇākālau dakṣiṇākālāḥ
Vocativedakṣiṇākāla dakṣiṇākālau dakṣiṇākālāḥ
Accusativedakṣiṇākālam dakṣiṇākālau dakṣiṇākālān
Instrumentaldakṣiṇākālena dakṣiṇākālābhyām dakṣiṇākālaiḥ dakṣiṇākālebhiḥ
Dativedakṣiṇākālāya dakṣiṇākālābhyām dakṣiṇākālebhyaḥ
Ablativedakṣiṇākālāt dakṣiṇākālābhyām dakṣiṇākālebhyaḥ
Genitivedakṣiṇākālasya dakṣiṇākālayoḥ dakṣiṇākālānām
Locativedakṣiṇākāle dakṣiṇākālayoḥ dakṣiṇākāleṣu

Compound dakṣiṇākāla -

Adverb -dakṣiṇākālam -dakṣiṇākālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria