Declension table of ?dakṣiṇāgra

Deva

NeuterSingularDualPlural
Nominativedakṣiṇāgram dakṣiṇāgre dakṣiṇāgrāṇi
Vocativedakṣiṇāgra dakṣiṇāgre dakṣiṇāgrāṇi
Accusativedakṣiṇāgram dakṣiṇāgre dakṣiṇāgrāṇi
Instrumentaldakṣiṇāgreṇa dakṣiṇāgrābhyām dakṣiṇāgraiḥ
Dativedakṣiṇāgrāya dakṣiṇāgrābhyām dakṣiṇāgrebhyaḥ
Ablativedakṣiṇāgrāt dakṣiṇāgrābhyām dakṣiṇāgrebhyaḥ
Genitivedakṣiṇāgrasya dakṣiṇāgrayoḥ dakṣiṇāgrāṇām
Locativedakṣiṇāgre dakṣiṇāgrayoḥ dakṣiṇāgreṣu

Compound dakṣiṇāgra -

Adverb -dakṣiṇāgram -dakṣiṇāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria