Declension table of ?dakṣiṇāgra

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāgraḥ dakṣiṇāgrau dakṣiṇāgrāḥ
Vocativedakṣiṇāgra dakṣiṇāgrau dakṣiṇāgrāḥ
Accusativedakṣiṇāgram dakṣiṇāgrau dakṣiṇāgrān
Instrumentaldakṣiṇāgreṇa dakṣiṇāgrābhyām dakṣiṇāgraiḥ dakṣiṇāgrebhiḥ
Dativedakṣiṇāgrāya dakṣiṇāgrābhyām dakṣiṇāgrebhyaḥ
Ablativedakṣiṇāgrāt dakṣiṇāgrābhyām dakṣiṇāgrebhyaḥ
Genitivedakṣiṇāgrasya dakṣiṇāgrayoḥ dakṣiṇāgrāṇām
Locativedakṣiṇāgre dakṣiṇāgrayoḥ dakṣiṇāgreṣu

Compound dakṣiṇāgra -

Adverb -dakṣiṇāgram -dakṣiṇāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria