Declension table of ?dakṣiṇāgavī

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāgavī dakṣiṇāgavyau dakṣiṇāgavyaḥ
Vocativedakṣiṇāgavi dakṣiṇāgavyau dakṣiṇāgavyaḥ
Accusativedakṣiṇāgavīm dakṣiṇāgavyau dakṣiṇāgavīḥ
Instrumentaldakṣiṇāgavyā dakṣiṇāgavībhyām dakṣiṇāgavībhiḥ
Dativedakṣiṇāgavyai dakṣiṇāgavībhyām dakṣiṇāgavībhyaḥ
Ablativedakṣiṇāgavyāḥ dakṣiṇāgavībhyām dakṣiṇāgavībhyaḥ
Genitivedakṣiṇāgavyāḥ dakṣiṇāgavyoḥ dakṣiṇāgavīnām
Locativedakṣiṇāgavyām dakṣiṇāgavyoḥ dakṣiṇāgavīṣu

Compound dakṣiṇāgavi - dakṣiṇāgavī -

Adverb -dakṣiṇāgavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria