Declension table of ?dakṣiṇādvāta

Deva

MasculineSingularDualPlural
Nominativedakṣiṇādvātaḥ dakṣiṇādvātau dakṣiṇādvātāḥ
Vocativedakṣiṇādvāta dakṣiṇādvātau dakṣiṇādvātāḥ
Accusativedakṣiṇādvātam dakṣiṇādvātau dakṣiṇādvātān
Instrumentaldakṣiṇādvātena dakṣiṇādvātābhyām dakṣiṇādvātaiḥ dakṣiṇādvātebhiḥ
Dativedakṣiṇādvātāya dakṣiṇādvātābhyām dakṣiṇādvātebhyaḥ
Ablativedakṣiṇādvātāt dakṣiṇādvātābhyām dakṣiṇādvātebhyaḥ
Genitivedakṣiṇādvātasya dakṣiṇādvātayoḥ dakṣiṇādvātānām
Locativedakṣiṇādvāte dakṣiṇādvātayoḥ dakṣiṇādvāteṣu

Compound dakṣiṇādvāta -

Adverb -dakṣiṇādvātam -dakṣiṇādvātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria