Declension table of ?dakṣiṇādvārā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇādvārā dakṣiṇādvāre dakṣiṇādvārāḥ
Vocativedakṣiṇādvāre dakṣiṇādvāre dakṣiṇādvārāḥ
Accusativedakṣiṇādvārām dakṣiṇādvāre dakṣiṇādvārāḥ
Instrumentaldakṣiṇādvārayā dakṣiṇādvārābhyām dakṣiṇādvārābhiḥ
Dativedakṣiṇādvārāyai dakṣiṇādvārābhyām dakṣiṇādvārābhyaḥ
Ablativedakṣiṇādvārāyāḥ dakṣiṇādvārābhyām dakṣiṇādvārābhyaḥ
Genitivedakṣiṇādvārāyāḥ dakṣiṇādvārayoḥ dakṣiṇādvārāṇām
Locativedakṣiṇādvārāyām dakṣiṇādvārayoḥ dakṣiṇādvārāsu

Adverb -dakṣiṇādvāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria