Declension table of ?dakṣiṇādvāra

Deva

NeuterSingularDualPlural
Nominativedakṣiṇādvāram dakṣiṇādvāre dakṣiṇādvārāṇi
Vocativedakṣiṇādvāra dakṣiṇādvāre dakṣiṇādvārāṇi
Accusativedakṣiṇādvāram dakṣiṇādvāre dakṣiṇādvārāṇi
Instrumentaldakṣiṇādvāreṇa dakṣiṇādvārābhyām dakṣiṇādvāraiḥ
Dativedakṣiṇādvārāya dakṣiṇādvārābhyām dakṣiṇādvārebhyaḥ
Ablativedakṣiṇādvārāt dakṣiṇādvārābhyām dakṣiṇādvārebhyaḥ
Genitivedakṣiṇādvārasya dakṣiṇādvārayoḥ dakṣiṇādvārāṇām
Locativedakṣiṇādvāre dakṣiṇādvārayoḥ dakṣiṇādvāreṣu

Compound dakṣiṇādvāra -

Adverb -dakṣiṇādvāram -dakṣiṇādvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria