Declension table of ?dakṣiṇādhipati

Deva

MasculineSingularDualPlural
Nominativedakṣiṇādhipatiḥ dakṣiṇādhipatī dakṣiṇādhipatayaḥ
Vocativedakṣiṇādhipate dakṣiṇādhipatī dakṣiṇādhipatayaḥ
Accusativedakṣiṇādhipatim dakṣiṇādhipatī dakṣiṇādhipatīn
Instrumentaldakṣiṇādhipatinā dakṣiṇādhipatibhyām dakṣiṇādhipatibhiḥ
Dativedakṣiṇādhipataye dakṣiṇādhipatibhyām dakṣiṇādhipatibhyaḥ
Ablativedakṣiṇādhipateḥ dakṣiṇādhipatibhyām dakṣiṇādhipatibhyaḥ
Genitivedakṣiṇādhipateḥ dakṣiṇādhipatyoḥ dakṣiṇādhipatīnām
Locativedakṣiṇādhipatau dakṣiṇādhipatyoḥ dakṣiṇādhipatiṣu

Compound dakṣiṇādhipati -

Adverb -dakṣiṇādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria