Declension table of ?dakṣiṇādeśanā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇādeśanā dakṣiṇādeśane dakṣiṇādeśanāḥ
Vocativedakṣiṇādeśane dakṣiṇādeśane dakṣiṇādeśanāḥ
Accusativedakṣiṇādeśanām dakṣiṇādeśane dakṣiṇādeśanāḥ
Instrumentaldakṣiṇādeśanayā dakṣiṇādeśanābhyām dakṣiṇādeśanābhiḥ
Dativedakṣiṇādeśanāyai dakṣiṇādeśanābhyām dakṣiṇādeśanābhyaḥ
Ablativedakṣiṇādeśanāyāḥ dakṣiṇādeśanābhyām dakṣiṇādeśanābhyaḥ
Genitivedakṣiṇādeśanāyāḥ dakṣiṇādeśanayoḥ dakṣiṇādeśanānām
Locativedakṣiṇādeśanāyām dakṣiṇādeśanayoḥ dakṣiṇādeśanāsu

Adverb -dakṣiṇādeśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria