Declension table of ?dakṣiṇādeśanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dakṣiṇādeśanam | dakṣiṇādeśane | dakṣiṇādeśanāni |
Vocative | dakṣiṇādeśana | dakṣiṇādeśane | dakṣiṇādeśanāni |
Accusative | dakṣiṇādeśanam | dakṣiṇādeśane | dakṣiṇādeśanāni |
Instrumental | dakṣiṇādeśanena | dakṣiṇādeśanābhyām | dakṣiṇādeśanaiḥ |
Dative | dakṣiṇādeśanāya | dakṣiṇādeśanābhyām | dakṣiṇādeśanebhyaḥ |
Ablative | dakṣiṇādeśanāt | dakṣiṇādeśanābhyām | dakṣiṇādeśanebhyaḥ |
Genitive | dakṣiṇādeśanasya | dakṣiṇādeśanayoḥ | dakṣiṇādeśanānām |
Locative | dakṣiṇādeśane | dakṣiṇādeśanayoḥ | dakṣiṇādeśaneṣu |