Declension table of ?dakṣiṇācala

Deva

MasculineSingularDualPlural
Nominativedakṣiṇācalaḥ dakṣiṇācalau dakṣiṇācalāḥ
Vocativedakṣiṇācala dakṣiṇācalau dakṣiṇācalāḥ
Accusativedakṣiṇācalam dakṣiṇācalau dakṣiṇācalān
Instrumentaldakṣiṇācalena dakṣiṇācalābhyām dakṣiṇācalaiḥ dakṣiṇācalebhiḥ
Dativedakṣiṇācalāya dakṣiṇācalābhyām dakṣiṇācalebhyaḥ
Ablativedakṣiṇācalāt dakṣiṇācalābhyām dakṣiṇācalebhyaḥ
Genitivedakṣiṇācalasya dakṣiṇācalayoḥ dakṣiṇācalānām
Locativedakṣiṇācale dakṣiṇācalayoḥ dakṣiṇācaleṣu

Compound dakṣiṇācala -

Adverb -dakṣiṇācalam -dakṣiṇācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria