Declension table of ?dakṣiṇācāriṇī

Deva

FeminineSingularDualPlural
Nominativedakṣiṇācāriṇī dakṣiṇācāriṇyau dakṣiṇācāriṇyaḥ
Vocativedakṣiṇācāriṇi dakṣiṇācāriṇyau dakṣiṇācāriṇyaḥ
Accusativedakṣiṇācāriṇīm dakṣiṇācāriṇyau dakṣiṇācāriṇīḥ
Instrumentaldakṣiṇācāriṇyā dakṣiṇācāriṇībhyām dakṣiṇācāriṇībhiḥ
Dativedakṣiṇācāriṇyai dakṣiṇācāriṇībhyām dakṣiṇācāriṇībhyaḥ
Ablativedakṣiṇācāriṇyāḥ dakṣiṇācāriṇībhyām dakṣiṇācāriṇībhyaḥ
Genitivedakṣiṇācāriṇyāḥ dakṣiṇācāriṇyoḥ dakṣiṇācāriṇīnām
Locativedakṣiṇācāriṇyām dakṣiṇācāriṇyoḥ dakṣiṇācāriṇīṣu

Compound dakṣiṇācāriṇi - dakṣiṇācāriṇī -

Adverb -dakṣiṇācāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria