Declension table of dakṣiṇācāra

Deva

MasculineSingularDualPlural
Nominativedakṣiṇācāraḥ dakṣiṇācārau dakṣiṇācārāḥ
Vocativedakṣiṇācāra dakṣiṇācārau dakṣiṇācārāḥ
Accusativedakṣiṇācāram dakṣiṇācārau dakṣiṇācārān
Instrumentaldakṣiṇācāreṇa dakṣiṇācārābhyām dakṣiṇācāraiḥ dakṣiṇācārebhiḥ
Dativedakṣiṇācārāya dakṣiṇācārābhyām dakṣiṇācārebhyaḥ
Ablativedakṣiṇācārāt dakṣiṇācārābhyām dakṣiṇācārebhyaḥ
Genitivedakṣiṇācārasya dakṣiṇācārayoḥ dakṣiṇācārāṇām
Locativedakṣiṇācāre dakṣiṇācārayoḥ dakṣiṇācāreṣu

Compound dakṣiṇācāra -

Adverb -dakṣiṇācāram -dakṣiṇācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria