Declension table of ?dakṣiṇābhimukhasthitā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇābhimukhasthitā dakṣiṇābhimukhasthite dakṣiṇābhimukhasthitāḥ
Vocativedakṣiṇābhimukhasthite dakṣiṇābhimukhasthite dakṣiṇābhimukhasthitāḥ
Accusativedakṣiṇābhimukhasthitām dakṣiṇābhimukhasthite dakṣiṇābhimukhasthitāḥ
Instrumentaldakṣiṇābhimukhasthitayā dakṣiṇābhimukhasthitābhyām dakṣiṇābhimukhasthitābhiḥ
Dativedakṣiṇābhimukhasthitāyai dakṣiṇābhimukhasthitābhyām dakṣiṇābhimukhasthitābhyaḥ
Ablativedakṣiṇābhimukhasthitāyāḥ dakṣiṇābhimukhasthitābhyām dakṣiṇābhimukhasthitābhyaḥ
Genitivedakṣiṇābhimukhasthitāyāḥ dakṣiṇābhimukhasthitayoḥ dakṣiṇābhimukhasthitānām
Locativedakṣiṇābhimukhasthitāyām dakṣiṇābhimukhasthitayoḥ dakṣiṇābhimukhasthitāsu

Adverb -dakṣiṇābhimukhasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria