Declension table of ?dakṣiṇābhimukhasthita

Deva

NeuterSingularDualPlural
Nominativedakṣiṇābhimukhasthitam dakṣiṇābhimukhasthite dakṣiṇābhimukhasthitāni
Vocativedakṣiṇābhimukhasthita dakṣiṇābhimukhasthite dakṣiṇābhimukhasthitāni
Accusativedakṣiṇābhimukhasthitam dakṣiṇābhimukhasthite dakṣiṇābhimukhasthitāni
Instrumentaldakṣiṇābhimukhasthitena dakṣiṇābhimukhasthitābhyām dakṣiṇābhimukhasthitaiḥ
Dativedakṣiṇābhimukhasthitāya dakṣiṇābhimukhasthitābhyām dakṣiṇābhimukhasthitebhyaḥ
Ablativedakṣiṇābhimukhasthitāt dakṣiṇābhimukhasthitābhyām dakṣiṇābhimukhasthitebhyaḥ
Genitivedakṣiṇābhimukhasthitasya dakṣiṇābhimukhasthitayoḥ dakṣiṇābhimukhasthitānām
Locativedakṣiṇābhimukhasthite dakṣiṇābhimukhasthitayoḥ dakṣiṇābhimukhasthiteṣu

Compound dakṣiṇābhimukhasthita -

Adverb -dakṣiṇābhimukhasthitam -dakṣiṇābhimukhasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria