Declension table of ?dakṣiṇābhimukhasthita

Deva

MasculineSingularDualPlural
Nominativedakṣiṇābhimukhasthitaḥ dakṣiṇābhimukhasthitau dakṣiṇābhimukhasthitāḥ
Vocativedakṣiṇābhimukhasthita dakṣiṇābhimukhasthitau dakṣiṇābhimukhasthitāḥ
Accusativedakṣiṇābhimukhasthitam dakṣiṇābhimukhasthitau dakṣiṇābhimukhasthitān
Instrumentaldakṣiṇābhimukhasthitena dakṣiṇābhimukhasthitābhyām dakṣiṇābhimukhasthitaiḥ dakṣiṇābhimukhasthitebhiḥ
Dativedakṣiṇābhimukhasthitāya dakṣiṇābhimukhasthitābhyām dakṣiṇābhimukhasthitebhyaḥ
Ablativedakṣiṇābhimukhasthitāt dakṣiṇābhimukhasthitābhyām dakṣiṇābhimukhasthitebhyaḥ
Genitivedakṣiṇābhimukhasthitasya dakṣiṇābhimukhasthitayoḥ dakṣiṇābhimukhasthitānām
Locativedakṣiṇābhimukhasthite dakṣiṇābhimukhasthitayoḥ dakṣiṇābhimukhasthiteṣu

Compound dakṣiṇābhimukhasthita -

Adverb -dakṣiṇābhimukhasthitam -dakṣiṇābhimukhasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria