Declension table of ?dakṣiṇābhimukhā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇābhimukhā dakṣiṇābhimukhe dakṣiṇābhimukhāḥ
Vocativedakṣiṇābhimukhe dakṣiṇābhimukhe dakṣiṇābhimukhāḥ
Accusativedakṣiṇābhimukhām dakṣiṇābhimukhe dakṣiṇābhimukhāḥ
Instrumentaldakṣiṇābhimukhayā dakṣiṇābhimukhābhyām dakṣiṇābhimukhābhiḥ
Dativedakṣiṇābhimukhāyai dakṣiṇābhimukhābhyām dakṣiṇābhimukhābhyaḥ
Ablativedakṣiṇābhimukhāyāḥ dakṣiṇābhimukhābhyām dakṣiṇābhimukhābhyaḥ
Genitivedakṣiṇābhimukhāyāḥ dakṣiṇābhimukhayoḥ dakṣiṇābhimukhānām
Locativedakṣiṇābhimukhāyām dakṣiṇābhimukhayoḥ dakṣiṇābhimukhāsu

Adverb -dakṣiṇābhimukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria