Declension table of ?dakṣiṇābhimukha

Deva

NeuterSingularDualPlural
Nominativedakṣiṇābhimukham dakṣiṇābhimukhe dakṣiṇābhimukhāni
Vocativedakṣiṇābhimukha dakṣiṇābhimukhe dakṣiṇābhimukhāni
Accusativedakṣiṇābhimukham dakṣiṇābhimukhe dakṣiṇābhimukhāni
Instrumentaldakṣiṇābhimukhena dakṣiṇābhimukhābhyām dakṣiṇābhimukhaiḥ
Dativedakṣiṇābhimukhāya dakṣiṇābhimukhābhyām dakṣiṇābhimukhebhyaḥ
Ablativedakṣiṇābhimukhāt dakṣiṇābhimukhābhyām dakṣiṇābhimukhebhyaḥ
Genitivedakṣiṇābhimukhasya dakṣiṇābhimukhayoḥ dakṣiṇābhimukhānām
Locativedakṣiṇābhimukhe dakṣiṇābhimukhayoḥ dakṣiṇābhimukheṣu

Compound dakṣiṇābhimukha -

Adverb -dakṣiṇābhimukham -dakṣiṇābhimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria