Declension table of ?dakṣiṇābandha

Deva

MasculineSingularDualPlural
Nominativedakṣiṇābandhaḥ dakṣiṇābandhau dakṣiṇābandhāḥ
Vocativedakṣiṇābandha dakṣiṇābandhau dakṣiṇābandhāḥ
Accusativedakṣiṇābandham dakṣiṇābandhau dakṣiṇābandhān
Instrumentaldakṣiṇābandhena dakṣiṇābandhābhyām dakṣiṇābandhaiḥ dakṣiṇābandhebhiḥ
Dativedakṣiṇābandhāya dakṣiṇābandhābhyām dakṣiṇābandhebhyaḥ
Ablativedakṣiṇābandhāt dakṣiṇābandhābhyām dakṣiṇābandhebhyaḥ
Genitivedakṣiṇābandhasya dakṣiṇābandhayoḥ dakṣiṇābandhānām
Locativedakṣiṇābandhe dakṣiṇābandhayoḥ dakṣiṇābandheṣu

Compound dakṣiṇābandha -

Adverb -dakṣiṇābandham -dakṣiṇābandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria