Declension table of ?dakṣi

Deva

MasculineSingularDualPlural
Nominativedakṣiḥ dakṣī dakṣayaḥ
Vocativedakṣe dakṣī dakṣayaḥ
Accusativedakṣim dakṣī dakṣīn
Instrumentaldakṣiṇā dakṣibhyām dakṣibhiḥ
Dativedakṣaye dakṣibhyām dakṣibhyaḥ
Ablativedakṣeḥ dakṣibhyām dakṣibhyaḥ
Genitivedakṣeḥ dakṣyoḥ dakṣīṇām
Locativedakṣau dakṣyoḥ dakṣiṣu

Compound dakṣi -

Adverb -dakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria