Declension table of ?dakṣayajñavināśinī

Deva

FeminineSingularDualPlural
Nominativedakṣayajñavināśinī dakṣayajñavināśinyau dakṣayajñavināśinyaḥ
Vocativedakṣayajñavināśini dakṣayajñavināśinyau dakṣayajñavināśinyaḥ
Accusativedakṣayajñavināśinīm dakṣayajñavināśinyau dakṣayajñavināśinīḥ
Instrumentaldakṣayajñavināśinyā dakṣayajñavināśinībhyām dakṣayajñavināśinībhiḥ
Dativedakṣayajñavināśinyai dakṣayajñavināśinībhyām dakṣayajñavināśinībhyaḥ
Ablativedakṣayajñavināśinyāḥ dakṣayajñavināśinībhyām dakṣayajñavināśinībhyaḥ
Genitivedakṣayajñavināśinyāḥ dakṣayajñavināśinyoḥ dakṣayajñavināśinīnām
Locativedakṣayajñavināśinyām dakṣayajñavināśinyoḥ dakṣayajñavināśinīṣu

Compound dakṣayajñavināśini - dakṣayajñavināśinī -

Adverb -dakṣayajñavināśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria