Declension table of ?dakṣavṛdhā

Deva

FeminineSingularDualPlural
Nominativedakṣavṛdhā dakṣavṛdhe dakṣavṛdhāḥ
Vocativedakṣavṛdhe dakṣavṛdhe dakṣavṛdhāḥ
Accusativedakṣavṛdhām dakṣavṛdhe dakṣavṛdhāḥ
Instrumentaldakṣavṛdhayā dakṣavṛdhābhyām dakṣavṛdhābhiḥ
Dativedakṣavṛdhāyai dakṣavṛdhābhyām dakṣavṛdhābhyaḥ
Ablativedakṣavṛdhāyāḥ dakṣavṛdhābhyām dakṣavṛdhābhyaḥ
Genitivedakṣavṛdhāyāḥ dakṣavṛdhayoḥ dakṣavṛdhānām
Locativedakṣavṛdhāyām dakṣavṛdhayoḥ dakṣavṛdhāsu

Adverb -dakṣavṛdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria