Declension table of ?dakṣastha

Deva

NeuterSingularDualPlural
Nominativedakṣastham dakṣasthe dakṣasthāni
Vocativedakṣastha dakṣasthe dakṣasthāni
Accusativedakṣastham dakṣasthe dakṣasthāni
Instrumentaldakṣasthena dakṣasthābhyām dakṣasthaiḥ
Dativedakṣasthāya dakṣasthābhyām dakṣasthebhyaḥ
Ablativedakṣasthāt dakṣasthābhyām dakṣasthebhyaḥ
Genitivedakṣasthasya dakṣasthayoḥ dakṣasthānām
Locativedakṣasthe dakṣasthayoḥ dakṣastheṣu

Compound dakṣastha -

Adverb -dakṣastham -dakṣasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria