Declension table of dakṣasāvarṇa

Deva

MasculineSingularDualPlural
Nominativedakṣasāvarṇaḥ dakṣasāvarṇau dakṣasāvarṇāḥ
Vocativedakṣasāvarṇa dakṣasāvarṇau dakṣasāvarṇāḥ
Accusativedakṣasāvarṇam dakṣasāvarṇau dakṣasāvarṇān
Instrumentaldakṣasāvarṇena dakṣasāvarṇābhyām dakṣasāvarṇaiḥ dakṣasāvarṇebhiḥ
Dativedakṣasāvarṇāya dakṣasāvarṇābhyām dakṣasāvarṇebhyaḥ
Ablativedakṣasāvarṇāt dakṣasāvarṇābhyām dakṣasāvarṇebhyaḥ
Genitivedakṣasāvarṇasya dakṣasāvarṇayoḥ dakṣasāvarṇānām
Locativedakṣasāvarṇe dakṣasāvarṇayoḥ dakṣasāvarṇeṣu

Compound dakṣasāvarṇa -

Adverb -dakṣasāvarṇam -dakṣasāvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria