Declension table of ?dakṣasādhana

Deva

NeuterSingularDualPlural
Nominativedakṣasādhanam dakṣasādhane dakṣasādhanāni
Vocativedakṣasādhana dakṣasādhane dakṣasādhanāni
Accusativedakṣasādhanam dakṣasādhane dakṣasādhanāni
Instrumentaldakṣasādhanena dakṣasādhanābhyām dakṣasādhanaiḥ
Dativedakṣasādhanāya dakṣasādhanābhyām dakṣasādhanebhyaḥ
Ablativedakṣasādhanāt dakṣasādhanābhyām dakṣasādhanebhyaḥ
Genitivedakṣasādhanasya dakṣasādhanayoḥ dakṣasādhanānām
Locativedakṣasādhane dakṣasādhanayoḥ dakṣasādhaneṣu

Compound dakṣasādhana -

Adverb -dakṣasādhanam -dakṣasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria