Declension table of ?dakṣasādhana

Deva

MasculineSingularDualPlural
Nominativedakṣasādhanaḥ dakṣasādhanau dakṣasādhanāḥ
Vocativedakṣasādhana dakṣasādhanau dakṣasādhanāḥ
Accusativedakṣasādhanam dakṣasādhanau dakṣasādhanān
Instrumentaldakṣasādhanena dakṣasādhanābhyām dakṣasādhanaiḥ dakṣasādhanebhiḥ
Dativedakṣasādhanāya dakṣasādhanābhyām dakṣasādhanebhyaḥ
Ablativedakṣasādhanāt dakṣasādhanābhyām dakṣasādhanebhyaḥ
Genitivedakṣasādhanasya dakṣasādhanayoḥ dakṣasādhanānām
Locativedakṣasādhane dakṣasādhanayoḥ dakṣasādhaneṣu

Compound dakṣasādhana -

Adverb -dakṣasādhanam -dakṣasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria