Declension table of ?dakṣasā

Deva

FeminineSingularDualPlural
Nominativedakṣasā dakṣase dakṣasāḥ
Vocativedakṣase dakṣase dakṣasāḥ
Accusativedakṣasām dakṣase dakṣasāḥ
Instrumentaldakṣasayā dakṣasābhyām dakṣasābhiḥ
Dativedakṣasāyai dakṣasābhyām dakṣasābhyaḥ
Ablativedakṣasāyāḥ dakṣasābhyām dakṣasābhyaḥ
Genitivedakṣasāyāḥ dakṣasayoḥ dakṣasānām
Locativedakṣasāyām dakṣasayoḥ dakṣasāsu

Adverb -dakṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria