Declension table of ?dakṣapitṛ

Deva

MasculineSingularDualPlural
Nominativedakṣapitā dakṣapitārau dakṣapitāraḥ
Vocativedakṣapitaḥ dakṣapitārau dakṣapitāraḥ
Accusativedakṣapitāram dakṣapitārau dakṣapitṝn
Instrumentaldakṣapitrā dakṣapitṛbhyām dakṣapitṛbhiḥ
Dativedakṣapitre dakṣapitṛbhyām dakṣapitṛbhyaḥ
Ablativedakṣapituḥ dakṣapitṛbhyām dakṣapitṛbhyaḥ
Genitivedakṣapituḥ dakṣapitroḥ dakṣapitṝṇām
Locativedakṣapitari dakṣapitroḥ dakṣapitṛṣu

Compound dakṣapitṛ -

Adverb -dakṣapitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria