Declension table of ?dakṣakratu

Deva

NeuterSingularDualPlural
Nominativedakṣakratu dakṣakratunī dakṣakratūni
Vocativedakṣakratu dakṣakratunī dakṣakratūni
Accusativedakṣakratu dakṣakratunī dakṣakratūni
Instrumentaldakṣakratunā dakṣakratubhyām dakṣakratubhiḥ
Dativedakṣakratune dakṣakratubhyām dakṣakratubhyaḥ
Ablativedakṣakratunaḥ dakṣakratubhyām dakṣakratubhyaḥ
Genitivedakṣakratunaḥ dakṣakratunoḥ dakṣakratūnām
Locativedakṣakratuni dakṣakratunoḥ dakṣakratuṣu

Compound dakṣakratu -

Adverb -dakṣakratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria