Declension table of ?dakṣajāpati

Deva

MasculineSingularDualPlural
Nominativedakṣajāpatiḥ dakṣajāpatī dakṣajāpatayaḥ
Vocativedakṣajāpate dakṣajāpatī dakṣajāpatayaḥ
Accusativedakṣajāpatim dakṣajāpatī dakṣajāpatīn
Instrumentaldakṣajāpatinā dakṣajāpatibhyām dakṣajāpatibhiḥ
Dativedakṣajāpataye dakṣajāpatibhyām dakṣajāpatibhyaḥ
Ablativedakṣajāpateḥ dakṣajāpatibhyām dakṣajāpatibhyaḥ
Genitivedakṣajāpateḥ dakṣajāpatyoḥ dakṣajāpatīnām
Locativedakṣajāpatau dakṣajāpatyoḥ dakṣajāpatiṣu

Compound dakṣajāpati -

Adverb -dakṣajāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria