Declension table of ?dakṣādhvaradhvaṃsakṛt

Deva

MasculineSingularDualPlural
Nominativedakṣādhvaradhvaṃsakṛt dakṣādhvaradhvaṃsakṛtau dakṣādhvaradhvaṃsakṛtaḥ
Vocativedakṣādhvaradhvaṃsakṛt dakṣādhvaradhvaṃsakṛtau dakṣādhvaradhvaṃsakṛtaḥ
Accusativedakṣādhvaradhvaṃsakṛtam dakṣādhvaradhvaṃsakṛtau dakṣādhvaradhvaṃsakṛtaḥ
Instrumentaldakṣādhvaradhvaṃsakṛtā dakṣādhvaradhvaṃsakṛdbhyām dakṣādhvaradhvaṃsakṛdbhiḥ
Dativedakṣādhvaradhvaṃsakṛte dakṣādhvaradhvaṃsakṛdbhyām dakṣādhvaradhvaṃsakṛdbhyaḥ
Ablativedakṣādhvaradhvaṃsakṛtaḥ dakṣādhvaradhvaṃsakṛdbhyām dakṣādhvaradhvaṃsakṛdbhyaḥ
Genitivedakṣādhvaradhvaṃsakṛtaḥ dakṣādhvaradhvaṃsakṛtoḥ dakṣādhvaradhvaṃsakṛtām
Locativedakṣādhvaradhvaṃsakṛti dakṣādhvaradhvaṃsakṛtoḥ dakṣādhvaradhvaṃsakṛtsu

Compound dakṣādhvaradhvaṃsakṛt -

Adverb -dakṣādhvaradhvaṃsakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria