Declension table of ?dakṣaṇidhana

Deva

NeuterSingularDualPlural
Nominativedakṣaṇidhanam dakṣaṇidhane dakṣaṇidhanāni
Vocativedakṣaṇidhana dakṣaṇidhane dakṣaṇidhanāni
Accusativedakṣaṇidhanam dakṣaṇidhane dakṣaṇidhanāni
Instrumentaldakṣaṇidhanena dakṣaṇidhanābhyām dakṣaṇidhanaiḥ
Dativedakṣaṇidhanāya dakṣaṇidhanābhyām dakṣaṇidhanebhyaḥ
Ablativedakṣaṇidhanāt dakṣaṇidhanābhyām dakṣaṇidhanebhyaḥ
Genitivedakṣaṇidhanasya dakṣaṇidhanayoḥ dakṣaṇidhanānām
Locativedakṣaṇidhane dakṣaṇidhanayoḥ dakṣaṇidhaneṣu

Compound dakṣaṇidhana -

Adverb -dakṣaṇidhanam -dakṣaṇidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria