Declension table of daivya

Deva

MasculineSingularDualPlural
Nominativedaivyaḥ daivyau daivyāḥ
Vocativedaivya daivyau daivyāḥ
Accusativedaivyam daivyau daivyān
Instrumentaldaivyena daivyābhyām daivyaiḥ daivyebhiḥ
Dativedaivyāya daivyābhyām daivyebhyaḥ
Ablativedaivyāt daivyābhyām daivyebhyaḥ
Genitivedaivyasya daivyayoḥ daivyānām
Locativedaivye daivyayoḥ daivyeṣu

Compound daivya -

Adverb -daivyam -daivyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria