Declension table of ?daivopahatā

Deva

FeminineSingularDualPlural
Nominativedaivopahatā daivopahate daivopahatāḥ
Vocativedaivopahate daivopahate daivopahatāḥ
Accusativedaivopahatām daivopahate daivopahatāḥ
Instrumentaldaivopahatayā daivopahatābhyām daivopahatābhiḥ
Dativedaivopahatāyai daivopahatābhyām daivopahatābhyaḥ
Ablativedaivopahatāyāḥ daivopahatābhyām daivopahatābhyaḥ
Genitivedaivopahatāyāḥ daivopahatayoḥ daivopahatānām
Locativedaivopahatāyām daivopahatayoḥ daivopahatāsu

Adverb -daivopahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria