Declension table of ?daivopahata

Deva

MasculineSingularDualPlural
Nominativedaivopahataḥ daivopahatau daivopahatāḥ
Vocativedaivopahata daivopahatau daivopahatāḥ
Accusativedaivopahatam daivopahatau daivopahatān
Instrumentaldaivopahatena daivopahatābhyām daivopahataiḥ daivopahatebhiḥ
Dativedaivopahatāya daivopahatābhyām daivopahatebhyaḥ
Ablativedaivopahatāt daivopahatābhyām daivopahatebhyaḥ
Genitivedaivopahatasya daivopahatayoḥ daivopahatānām
Locativedaivopahate daivopahatayoḥ daivopahateṣu

Compound daivopahata -

Adverb -daivopahatam -daivopahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria