Declension table of ?daivodyāna

Deva

NeuterSingularDualPlural
Nominativedaivodyānam daivodyāne daivodyānāni
Vocativedaivodyāna daivodyāne daivodyānāni
Accusativedaivodyānam daivodyāne daivodyānāni
Instrumentaldaivodyānena daivodyānābhyām daivodyānaiḥ
Dativedaivodyānāya daivodyānābhyām daivodyānebhyaḥ
Ablativedaivodyānāt daivodyānābhyām daivodyānebhyaḥ
Genitivedaivodyānasya daivodyānayoḥ daivodyānānām
Locativedaivodyāne daivodyānayoḥ daivodyāneṣu

Compound daivodyāna -

Adverb -daivodyānam -daivodyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria