Declension table of ?daivodāsī

Deva

FeminineSingularDualPlural
Nominativedaivodāsī daivodāsyau daivodāsyaḥ
Vocativedaivodāsi daivodāsyau daivodāsyaḥ
Accusativedaivodāsīm daivodāsyau daivodāsīḥ
Instrumentaldaivodāsyā daivodāsībhyām daivodāsībhiḥ
Dativedaivodāsyai daivodāsībhyām daivodāsībhyaḥ
Ablativedaivodāsyāḥ daivodāsībhyām daivodāsībhyaḥ
Genitivedaivodāsyāḥ daivodāsyoḥ daivodāsīnām
Locativedaivodāsyām daivodāsyoḥ daivodāsīṣu

Compound daivodāsi - daivodāsī -

Adverb -daivodāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria