Declension table of ?daivodāsa

Deva

NeuterSingularDualPlural
Nominativedaivodāsam daivodāse daivodāsāni
Vocativedaivodāsa daivodāse daivodāsāni
Accusativedaivodāsam daivodāse daivodāsāni
Instrumentaldaivodāsena daivodāsābhyām daivodāsaiḥ
Dativedaivodāsāya daivodāsābhyām daivodāsebhyaḥ
Ablativedaivodāsāt daivodāsābhyām daivodāsebhyaḥ
Genitivedaivodāsasya daivodāsayoḥ daivodāsānām
Locativedaivodāse daivodāsayoḥ daivodāseṣu

Compound daivodāsa -

Adverb -daivodāsam -daivodāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria