Declension table of ?daivodāsa

Deva

MasculineSingularDualPlural
Nominativedaivodāsaḥ daivodāsau daivodāsāḥ
Vocativedaivodāsa daivodāsau daivodāsāḥ
Accusativedaivodāsam daivodāsau daivodāsān
Instrumentaldaivodāsena daivodāsābhyām daivodāsaiḥ daivodāsebhiḥ
Dativedaivodāsāya daivodāsābhyām daivodāsebhyaḥ
Ablativedaivodāsāt daivodāsābhyām daivodāsebhyaḥ
Genitivedaivodāsasya daivodāsayoḥ daivodāsānām
Locativedaivodāse daivodāsayoḥ daivodāseṣu

Compound daivodāsa -

Adverb -daivodāsam -daivodāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria