Declension table of ?daivoḍhā

Deva

FeminineSingularDualPlural
Nominativedaivoḍhā daivoḍhe daivoḍhāḥ
Vocativedaivoḍhe daivoḍhe daivoḍhāḥ
Accusativedaivoḍhām daivoḍhe daivoḍhāḥ
Instrumentaldaivoḍhayā daivoḍhābhyām daivoḍhābhiḥ
Dativedaivoḍhāyai daivoḍhābhyām daivoḍhābhyaḥ
Ablativedaivoḍhāyāḥ daivoḍhābhyām daivoḍhābhyaḥ
Genitivedaivoḍhāyāḥ daivoḍhayoḥ daivoḍhānām
Locativedaivoḍhāyām daivoḍhayoḥ daivoḍhāsu

Adverb -daivoḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria