Declension table of ?daivaśrāddha

Deva

NeuterSingularDualPlural
Nominativedaivaśrāddham daivaśrāddhe daivaśrāddhāni
Vocativedaivaśrāddha daivaśrāddhe daivaśrāddhāni
Accusativedaivaśrāddham daivaśrāddhe daivaśrāddhāni
Instrumentaldaivaśrāddhena daivaśrāddhābhyām daivaśrāddhaiḥ
Dativedaivaśrāddhāya daivaśrāddhābhyām daivaśrāddhebhyaḥ
Ablativedaivaśrāddhāt daivaśrāddhābhyām daivaśrāddhebhyaḥ
Genitivedaivaśrāddhasya daivaśrāddhayoḥ daivaśrāddhānām
Locativedaivaśrāddhe daivaśrāddhayoḥ daivaśrāddheṣu

Compound daivaśrāddha -

Adverb -daivaśrāddham -daivaśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria