Declension table of ?daivaśarmīyā

Deva

FeminineSingularDualPlural
Nominativedaivaśarmīyā daivaśarmīye daivaśarmīyāḥ
Vocativedaivaśarmīye daivaśarmīye daivaśarmīyāḥ
Accusativedaivaśarmīyām daivaśarmīye daivaśarmīyāḥ
Instrumentaldaivaśarmīyayā daivaśarmīyābhyām daivaśarmīyābhiḥ
Dativedaivaśarmīyāyai daivaśarmīyābhyām daivaśarmīyābhyaḥ
Ablativedaivaśarmīyāyāḥ daivaśarmīyābhyām daivaśarmīyābhyaḥ
Genitivedaivaśarmīyāyāḥ daivaśarmīyayoḥ daivaśarmīyāṇām
Locativedaivaśarmīyāyām daivaśarmīyayoḥ daivaśarmīyāsu

Adverb -daivaśarmīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria