Declension table of ?daivaśarmīya

Deva

NeuterSingularDualPlural
Nominativedaivaśarmīyam daivaśarmīye daivaśarmīyāṇi
Vocativedaivaśarmīya daivaśarmīye daivaśarmīyāṇi
Accusativedaivaśarmīyam daivaśarmīye daivaśarmīyāṇi
Instrumentaldaivaśarmīyeṇa daivaśarmīyābhyām daivaśarmīyaiḥ
Dativedaivaśarmīyāya daivaśarmīyābhyām daivaśarmīyebhyaḥ
Ablativedaivaśarmīyāt daivaśarmīyābhyām daivaśarmīyebhyaḥ
Genitivedaivaśarmīyasya daivaśarmīyayoḥ daivaśarmīyāṇām
Locativedaivaśarmīye daivaśarmīyayoḥ daivaśarmīyeṣu

Compound daivaśarmīya -

Adverb -daivaśarmīyam -daivaśarmīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria