Declension table of ?daivaśarmīya

Deva

MasculineSingularDualPlural
Nominativedaivaśarmīyaḥ daivaśarmīyau daivaśarmīyāḥ
Vocativedaivaśarmīya daivaśarmīyau daivaśarmīyāḥ
Accusativedaivaśarmīyam daivaśarmīyau daivaśarmīyān
Instrumentaldaivaśarmīyeṇa daivaśarmīyābhyām daivaśarmīyaiḥ daivaśarmīyebhiḥ
Dativedaivaśarmīyāya daivaśarmīyābhyām daivaśarmīyebhyaḥ
Ablativedaivaśarmīyāt daivaśarmīyābhyām daivaśarmīyebhyaḥ
Genitivedaivaśarmīyasya daivaśarmīyayoḥ daivaśarmīyāṇām
Locativedaivaśarmīye daivaśarmīyayoḥ daivaśarmīyeṣu

Compound daivaśarmīya -

Adverb -daivaśarmīyam -daivaśarmīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria