Declension table of ?daivayuta

Deva

NeuterSingularDualPlural
Nominativedaivayutam daivayute daivayutāni
Vocativedaivayuta daivayute daivayutāni
Accusativedaivayutam daivayute daivayutāni
Instrumentaldaivayutena daivayutābhyām daivayutaiḥ
Dativedaivayutāya daivayutābhyām daivayutebhyaḥ
Ablativedaivayutāt daivayutābhyām daivayutebhyaḥ
Genitivedaivayutasya daivayutayoḥ daivayutānām
Locativedaivayute daivayutayoḥ daivayuteṣu

Compound daivayuta -

Adverb -daivayutam -daivayutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria